| Singular | Dual | Plural |
| Nominativo |
धर्मकृच्छ्रम्
dharmakṛcchram
|
धर्मकृच्छ्रे
dharmakṛcchre
|
धर्मकृच्छ्राणि
dharmakṛcchrāṇi
|
| Vocativo |
धर्मकृच्छ्र
dharmakṛcchra
|
धर्मकृच्छ्रे
dharmakṛcchre
|
धर्मकृच्छ्राणि
dharmakṛcchrāṇi
|
| Acusativo |
धर्मकृच्छ्रम्
dharmakṛcchram
|
धर्मकृच्छ्रे
dharmakṛcchre
|
धर्मकृच्छ्राणि
dharmakṛcchrāṇi
|
| Instrumental |
धर्मकृच्छ्रेण
dharmakṛcchreṇa
|
धर्मकृच्छ्राभ्याम्
dharmakṛcchrābhyām
|
धर्मकृच्छ्रैः
dharmakṛcchraiḥ
|
| Dativo |
धर्मकृच्छ्राय
dharmakṛcchrāya
|
धर्मकृच्छ्राभ्याम्
dharmakṛcchrābhyām
|
धर्मकृच्छ्रेभ्यः
dharmakṛcchrebhyaḥ
|
| Ablativo |
धर्मकृच्छ्रात्
dharmakṛcchrāt
|
धर्मकृच्छ्राभ्याम्
dharmakṛcchrābhyām
|
धर्मकृच्छ्रेभ्यः
dharmakṛcchrebhyaḥ
|
| Genitivo |
धर्मकृच्छ्रस्य
dharmakṛcchrasya
|
धर्मकृच्छ्रयोः
dharmakṛcchrayoḥ
|
धर्मकृच्छ्राणाम्
dharmakṛcchrāṇām
|
| Locativo |
धर्मकृच्छ्रे
dharmakṛcchre
|
धर्मकृच्छ्रयोः
dharmakṛcchrayoḥ
|
धर्मकृच्छ्रेषु
dharmakṛcchreṣu
|