| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
धर्मकृच्छ्रम्
dharmakṛcchram
|
धर्मकृच्छ्रे
dharmakṛcchre
|
धर्मकृच्छ्राणि
dharmakṛcchrāṇi
|
| Megszólító eset |
धर्मकृच्छ्र
dharmakṛcchra
|
धर्मकृच्छ्रे
dharmakṛcchre
|
धर्मकृच्छ्राणि
dharmakṛcchrāṇi
|
| Tárgyeset |
धर्मकृच्छ्रम्
dharmakṛcchram
|
धर्मकृच्छ्रे
dharmakṛcchre
|
धर्मकृच्छ्राणि
dharmakṛcchrāṇi
|
| Eszközhatározó eset |
धर्मकृच्छ्रेण
dharmakṛcchreṇa
|
धर्मकृच्छ्राभ्याम्
dharmakṛcchrābhyām
|
धर्मकृच्छ्रैः
dharmakṛcchraiḥ
|
| Részeshatározó eset |
धर्मकृच्छ्राय
dharmakṛcchrāya
|
धर्मकृच्छ्राभ्याम्
dharmakṛcchrābhyām
|
धर्मकृच्छ्रेभ्यः
dharmakṛcchrebhyaḥ
|
| Ablatív eset |
धर्मकृच्छ्रात्
dharmakṛcchrāt
|
धर्मकृच्छ्राभ्याम्
dharmakṛcchrābhyām
|
धर्मकृच्छ्रेभ्यः
dharmakṛcchrebhyaḥ
|
| Birtokos eset |
धर्मकृच्छ्रस्य
dharmakṛcchrasya
|
धर्मकृच्छ्रयोः
dharmakṛcchrayoḥ
|
धर्मकृच्छ्राणाम्
dharmakṛcchrāṇām
|
| Helyhatározói eset |
धर्मकृच्छ्रे
dharmakṛcchre
|
धर्मकृच्छ्रयोः
dharmakṛcchrayoḥ
|
धर्मकृच्छ्रेषु
dharmakṛcchreṣu
|