Herramientas de sánscrito

Declinación del sánscrito


Declinación de नानाभाव nānābhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानाभावः nānābhāvaḥ
नानाभावौ nānābhāvau
नानाभावाः nānābhāvāḥ
Vocativo नानाभाव nānābhāva
नानाभावौ nānābhāvau
नानाभावाः nānābhāvāḥ
Acusativo नानाभावम् nānābhāvam
नानाभावौ nānābhāvau
नानाभावान् nānābhāvān
Instrumental नानाभावेन nānābhāvena
नानाभावाभ्याम् nānābhāvābhyām
नानाभावैः nānābhāvaiḥ
Dativo नानाभावाय nānābhāvāya
नानाभावाभ्याम् nānābhāvābhyām
नानाभावेभ्यः nānābhāvebhyaḥ
Ablativo नानाभावात् nānābhāvāt
नानाभावाभ्याम् nānābhāvābhyām
नानाभावेभ्यः nānābhāvebhyaḥ
Genitivo नानाभावस्य nānābhāvasya
नानाभावयोः nānābhāvayoḥ
नानाभावानाम् nānābhāvānām
Locativo नानाभावे nānābhāve
नानाभावयोः nānābhāvayoḥ
नानाभावेषु nānābhāveṣu