| Singular | Dual | Plural |
Nominativo |
नानाभावः
nānābhāvaḥ
|
नानाभावौ
nānābhāvau
|
नानाभावाः
nānābhāvāḥ
|
Vocativo |
नानाभाव
nānābhāva
|
नानाभावौ
nānābhāvau
|
नानाभावाः
nānābhāvāḥ
|
Acusativo |
नानाभावम्
nānābhāvam
|
नानाभावौ
nānābhāvau
|
नानाभावान्
nānābhāvān
|
Instrumental |
नानाभावेन
nānābhāvena
|
नानाभावाभ्याम्
nānābhāvābhyām
|
नानाभावैः
nānābhāvaiḥ
|
Dativo |
नानाभावाय
nānābhāvāya
|
नानाभावाभ्याम्
nānābhāvābhyām
|
नानाभावेभ्यः
nānābhāvebhyaḥ
|
Ablativo |
नानाभावात्
nānābhāvāt
|
नानाभावाभ्याम्
nānābhāvābhyām
|
नानाभावेभ्यः
nānābhāvebhyaḥ
|
Genitivo |
नानाभावस्य
nānābhāvasya
|
नानाभावयोः
nānābhāvayoḥ
|
नानाभावानाम्
nānābhāvānām
|
Locativo |
नानाभावे
nānābhāve
|
नानाभावयोः
nānābhāvayoḥ
|
नानाभावेषु
nānābhāveṣu
|