Herramientas de sánscrito

Declinación del sánscrito


Declinación de नानालिङ्गत्व nānāliṅgatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानालिङ्गत्वम् nānāliṅgatvam
नानालिङ्गत्वे nānāliṅgatve
नानालिङ्गत्वानि nānāliṅgatvāni
Vocativo नानालिङ्गत्व nānāliṅgatva
नानालिङ्गत्वे nānāliṅgatve
नानालिङ्गत्वानि nānāliṅgatvāni
Acusativo नानालिङ्गत्वम् nānāliṅgatvam
नानालिङ्गत्वे nānāliṅgatve
नानालिङ्गत्वानि nānāliṅgatvāni
Instrumental नानालिङ्गत्वेन nānāliṅgatvena
नानालिङ्गत्वाभ्याम् nānāliṅgatvābhyām
नानालिङ्गत्वैः nānāliṅgatvaiḥ
Dativo नानालिङ्गत्वाय nānāliṅgatvāya
नानालिङ्गत्वाभ्याम् nānāliṅgatvābhyām
नानालिङ्गत्वेभ्यः nānāliṅgatvebhyaḥ
Ablativo नानालिङ्गत्वात् nānāliṅgatvāt
नानालिङ्गत्वाभ्याम् nānāliṅgatvābhyām
नानालिङ्गत्वेभ्यः nānāliṅgatvebhyaḥ
Genitivo नानालिङ्गत्वस्य nānāliṅgatvasya
नानालिङ्गत्वयोः nānāliṅgatvayoḥ
नानालिङ्गत्वानाम् nānāliṅgatvānām
Locativo नानालिङ्गत्वे nānāliṅgatve
नानालिङ्गत्वयोः nānāliṅgatvayoḥ
नानालिङ्गत्वेषु nānāliṅgatveṣu