| Singular | Dual | Plural |
Nominativo |
नानालिङ्गत्वम्
nānāliṅgatvam
|
नानालिङ्गत्वे
nānāliṅgatve
|
नानालिङ्गत्वानि
nānāliṅgatvāni
|
Vocativo |
नानालिङ्गत्व
nānāliṅgatva
|
नानालिङ्गत्वे
nānāliṅgatve
|
नानालिङ्गत्वानि
nānāliṅgatvāni
|
Acusativo |
नानालिङ्गत्वम्
nānāliṅgatvam
|
नानालिङ्गत्वे
nānāliṅgatve
|
नानालिङ्गत्वानि
nānāliṅgatvāni
|
Instrumental |
नानालिङ्गत्वेन
nānāliṅgatvena
|
नानालिङ्गत्वाभ्याम्
nānāliṅgatvābhyām
|
नानालिङ्गत्वैः
nānāliṅgatvaiḥ
|
Dativo |
नानालिङ्गत्वाय
nānāliṅgatvāya
|
नानालिङ्गत्वाभ्याम्
nānāliṅgatvābhyām
|
नानालिङ्गत्वेभ्यः
nānāliṅgatvebhyaḥ
|
Ablativo |
नानालिङ्गत्वात्
nānāliṅgatvāt
|
नानालिङ्गत्वाभ्याम्
nānāliṅgatvābhyām
|
नानालिङ्गत्वेभ्यः
nānāliṅgatvebhyaḥ
|
Genitivo |
नानालिङ्गत्वस्य
nānāliṅgatvasya
|
नानालिङ्गत्वयोः
nānāliṅgatvayoḥ
|
नानालिङ्गत्वानाम्
nānāliṅgatvānām
|
Locativo |
नानालिङ्गत्वे
nānāliṅgatve
|
नानालिङ्गत्वयोः
nānāliṅgatvayoḥ
|
नानालिङ्गत्वेषु
nānāliṅgatveṣu
|