Herramientas de sánscrito

Declinación del sánscrito


Declinación de पशुबन्धप्रयोग paśubandhaprayoga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पशुबन्धप्रयोगः paśubandhaprayogaḥ
पशुबन्धप्रयोगौ paśubandhaprayogau
पशुबन्धप्रयोगाः paśubandhaprayogāḥ
Vocativo पशुबन्धप्रयोग paśubandhaprayoga
पशुबन्धप्रयोगौ paśubandhaprayogau
पशुबन्धप्रयोगाः paśubandhaprayogāḥ
Acusativo पशुबन्धप्रयोगम् paśubandhaprayogam
पशुबन्धप्रयोगौ paśubandhaprayogau
पशुबन्धप्रयोगान् paśubandhaprayogān
Instrumental पशुबन्धप्रयोगेण paśubandhaprayogeṇa
पशुबन्धप्रयोगाभ्याम् paśubandhaprayogābhyām
पशुबन्धप्रयोगैः paśubandhaprayogaiḥ
Dativo पशुबन्धप्रयोगाय paśubandhaprayogāya
पशुबन्धप्रयोगाभ्याम् paśubandhaprayogābhyām
पशुबन्धप्रयोगेभ्यः paśubandhaprayogebhyaḥ
Ablativo पशुबन्धप्रयोगात् paśubandhaprayogāt
पशुबन्धप्रयोगाभ्याम् paśubandhaprayogābhyām
पशुबन्धप्रयोगेभ्यः paśubandhaprayogebhyaḥ
Genitivo पशुबन्धप्रयोगस्य paśubandhaprayogasya
पशुबन्धप्रयोगयोः paśubandhaprayogayoḥ
पशुबन्धप्रयोगाणाम् paśubandhaprayogāṇām
Locativo पशुबन्धप्रयोगे paśubandhaprayoge
पशुबन्धप्रयोगयोः paśubandhaprayogayoḥ
पशुबन्धप्रयोगेषु paśubandhaprayogeṣu