| Singular | Dual | Plural |
Nominativo |
पशुबन्धप्रयोगः
paśubandhaprayogaḥ
|
पशुबन्धप्रयोगौ
paśubandhaprayogau
|
पशुबन्धप्रयोगाः
paśubandhaprayogāḥ
|
Vocativo |
पशुबन्धप्रयोग
paśubandhaprayoga
|
पशुबन्धप्रयोगौ
paśubandhaprayogau
|
पशुबन्धप्रयोगाः
paśubandhaprayogāḥ
|
Acusativo |
पशुबन्धप्रयोगम्
paśubandhaprayogam
|
पशुबन्धप्रयोगौ
paśubandhaprayogau
|
पशुबन्धप्रयोगान्
paśubandhaprayogān
|
Instrumental |
पशुबन्धप्रयोगेण
paśubandhaprayogeṇa
|
पशुबन्धप्रयोगाभ्याम्
paśubandhaprayogābhyām
|
पशुबन्धप्रयोगैः
paśubandhaprayogaiḥ
|
Dativo |
पशुबन्धप्रयोगाय
paśubandhaprayogāya
|
पशुबन्धप्रयोगाभ्याम्
paśubandhaprayogābhyām
|
पशुबन्धप्रयोगेभ्यः
paśubandhaprayogebhyaḥ
|
Ablativo |
पशुबन्धप्रयोगात्
paśubandhaprayogāt
|
पशुबन्धप्रयोगाभ्याम्
paśubandhaprayogābhyām
|
पशुबन्धप्रयोगेभ्यः
paśubandhaprayogebhyaḥ
|
Genitivo |
पशुबन्धप्रयोगस्य
paśubandhaprayogasya
|
पशुबन्धप्रयोगयोः
paśubandhaprayogayoḥ
|
पशुबन्धप्रयोगाणाम्
paśubandhaprayogāṇām
|
Locativo |
पशुबन्धप्रयोगे
paśubandhaprayoge
|
पशुबन्धप्रयोगयोः
paśubandhaprayogayoḥ
|
पशुबन्धप्रयोगेषु
paśubandhaprayogeṣu
|