Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादचतुर pādacatura, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पादचतुरः pādacaturaḥ
पादचतुरौ pādacaturau
पादचतुराः pādacaturāḥ
Vocativo पादचतुर pādacatura
पादचतुरौ pādacaturau
पादचतुराः pādacaturāḥ
Acusativo पादचतुरम् pādacaturam
पादचतुरौ pādacaturau
पादचतुरान् pādacaturān
Instrumental पादचतुरेण pādacatureṇa
पादचतुराभ्याम् pādacaturābhyām
पादचतुरैः pādacaturaiḥ
Dativo पादचतुराय pādacaturāya
पादचतुराभ्याम् pādacaturābhyām
पादचतुरेभ्यः pādacaturebhyaḥ
Ablativo पादचतुरात् pādacaturāt
पादचतुराभ्याम् pādacaturābhyām
पादचतुरेभ्यः pādacaturebhyaḥ
Genitivo पादचतुरस्य pādacaturasya
पादचतुरयोः pādacaturayoḥ
पादचतुराणाम् pādacaturāṇām
Locativo पादचतुरे pādacature
पादचतुरयोः pādacaturayoḥ
पादचतुरेषु pādacatureṣu