| Singular | Dual | Plural |
Nominativo |
पादचतुरः
pādacaturaḥ
|
पादचतुरौ
pādacaturau
|
पादचतुराः
pādacaturāḥ
|
Vocativo |
पादचतुर
pādacatura
|
पादचतुरौ
pādacaturau
|
पादचतुराः
pādacaturāḥ
|
Acusativo |
पादचतुरम्
pādacaturam
|
पादचतुरौ
pādacaturau
|
पादचतुरान्
pādacaturān
|
Instrumental |
पादचतुरेण
pādacatureṇa
|
पादचतुराभ्याम्
pādacaturābhyām
|
पादचतुरैः
pādacaturaiḥ
|
Dativo |
पादचतुराय
pādacaturāya
|
पादचतुराभ्याम्
pādacaturābhyām
|
पादचतुरेभ्यः
pādacaturebhyaḥ
|
Ablativo |
पादचतुरात्
pādacaturāt
|
पादचतुराभ्याम्
pādacaturābhyām
|
पादचतुरेभ्यः
pādacaturebhyaḥ
|
Genitivo |
पादचतुरस्य
pādacaturasya
|
पादचतुरयोः
pādacaturayoḥ
|
पादचतुराणाम्
pādacaturāṇām
|
Locativo |
पादचतुरे
pādacature
|
पादचतुरयोः
pādacaturayoḥ
|
पादचतुरेषु
pādacatureṣu
|