| Singular | Dual | Plural |
Nominativo |
प्रज्ञानकुमुदचन्द्रिका
prajñānakumudacandrikā
|
प्रज्ञानकुमुदचन्द्रिके
prajñānakumudacandrike
|
प्रज्ञानकुमुदचन्द्रिकाः
prajñānakumudacandrikāḥ
|
Vocativo |
प्रज्ञानकुमुदचन्द्रिके
prajñānakumudacandrike
|
प्रज्ञानकुमुदचन्द्रिके
prajñānakumudacandrike
|
प्रज्ञानकुमुदचन्द्रिकाः
prajñānakumudacandrikāḥ
|
Acusativo |
प्रज्ञानकुमुदचन्द्रिकाम्
prajñānakumudacandrikām
|
प्रज्ञानकुमुदचन्द्रिके
prajñānakumudacandrike
|
प्रज्ञानकुमुदचन्द्रिकाः
prajñānakumudacandrikāḥ
|
Instrumental |
प्रज्ञानकुमुदचन्द्रिकया
prajñānakumudacandrikayā
|
प्रज्ञानकुमुदचन्द्रिकाभ्याम्
prajñānakumudacandrikābhyām
|
प्रज्ञानकुमुदचन्द्रिकाभिः
prajñānakumudacandrikābhiḥ
|
Dativo |
प्रज्ञानकुमुदचन्द्रिकायै
prajñānakumudacandrikāyai
|
प्रज्ञानकुमुदचन्द्रिकाभ्याम्
prajñānakumudacandrikābhyām
|
प्रज्ञानकुमुदचन्द्रिकाभ्यः
prajñānakumudacandrikābhyaḥ
|
Ablativo |
प्रज्ञानकुमुदचन्द्रिकायाः
prajñānakumudacandrikāyāḥ
|
प्रज्ञानकुमुदचन्द्रिकाभ्याम्
prajñānakumudacandrikābhyām
|
प्रज्ञानकुमुदचन्द्रिकाभ्यः
prajñānakumudacandrikābhyaḥ
|
Genitivo |
प्रज्ञानकुमुदचन्द्रिकायाः
prajñānakumudacandrikāyāḥ
|
प्रज्ञानकुमुदचन्द्रिकयोः
prajñānakumudacandrikayoḥ
|
प्रज्ञानकुमुदचन्द्रिकाणाम्
prajñānakumudacandrikāṇām
|
Locativo |
प्रज्ञानकुमुदचन्द्रिकायाम्
prajñānakumudacandrikāyām
|
प्रज्ञानकुमुदचन्द्रिकयोः
prajñānakumudacandrikayoḥ
|
प्रज्ञानकुमुदचन्द्रिकासु
prajñānakumudacandrikāsu
|