Singular | Dual | Plural | |
Nominativo |
प्रज्ञुः
prajñuḥ |
प्रज्ञू
prajñū |
प्रज्ञवः
prajñavaḥ |
Vocativo |
प्रज्ञो
prajño |
प्रज्ञू
prajñū |
प्रज्ञवः
prajñavaḥ |
Acusativo |
प्रज्ञुम्
prajñum |
प्रज्ञू
prajñū |
प्रज्ञूः
prajñūḥ |
Instrumental |
प्रज्ञ्वा
prajñvā |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभिः
prajñubhiḥ |
Dativo |
प्रज्ञवे
prajñave प्रज्ञ्वै prajñvai |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभ्यः
prajñubhyaḥ |
Ablativo |
प्रज्ञोः
prajñoḥ प्रज्ञ्वाः prajñvāḥ |
प्रज्ञुभ्याम्
prajñubhyām |
प्रज्ञुभ्यः
prajñubhyaḥ |
Genitivo |
प्रज्ञोः
prajñoḥ प्रज्ञ्वाः prajñvāḥ |
प्रज्ञ्वोः
prajñvoḥ |
प्रज्ञूनाम्
prajñūnām |
Locativo |
प्रज्ञौ
prajñau प्रज्ञ्वाम् prajñvām |
प्रज्ञ्वोः
prajñvoḥ |
प्रज्ञुषु
prajñuṣu |