| Singular | Dual | Plural |
Nominativo |
प्रणतात्मवती
praṇatātmavatī
|
प्रणतात्मवत्यौ
praṇatātmavatyau
|
प्रणतात्मवत्यः
praṇatātmavatyaḥ
|
Vocativo |
प्रणतात्मवति
praṇatātmavati
|
प्रणतात्मवत्यौ
praṇatātmavatyau
|
प्रणतात्मवत्यः
praṇatātmavatyaḥ
|
Acusativo |
प्रणतात्मवतीम्
praṇatātmavatīm
|
प्रणतात्मवत्यौ
praṇatātmavatyau
|
प्रणतात्मवतीः
praṇatātmavatīḥ
|
Instrumental |
प्रणतात्मवत्या
praṇatātmavatyā
|
प्रणतात्मवतीभ्याम्
praṇatātmavatībhyām
|
प्रणतात्मवतीभिः
praṇatātmavatībhiḥ
|
Dativo |
प्रणतात्मवत्यै
praṇatātmavatyai
|
प्रणतात्मवतीभ्याम्
praṇatātmavatībhyām
|
प्रणतात्मवतीभ्यः
praṇatātmavatībhyaḥ
|
Ablativo |
प्रणतात्मवत्याः
praṇatātmavatyāḥ
|
प्रणतात्मवतीभ्याम्
praṇatātmavatībhyām
|
प्रणतात्मवतीभ्यः
praṇatātmavatībhyaḥ
|
Genitivo |
प्रणतात्मवत्याः
praṇatātmavatyāḥ
|
प्रणतात्मवत्योः
praṇatātmavatyoḥ
|
प्रणतात्मवतीनाम्
praṇatātmavatīnām
|
Locativo |
प्रणतात्मवत्याम्
praṇatātmavatyām
|
प्रणतात्मवत्योः
praṇatātmavatyoḥ
|
प्रणतात्मवतीषु
praṇatātmavatīṣu
|