Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रणतात्मवती praṇatātmavatī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo प्रणतात्मवती praṇatātmavatī
प्रणतात्मवत्यौ praṇatātmavatyau
प्रणतात्मवत्यः praṇatātmavatyaḥ
Vocativo प्रणतात्मवति praṇatātmavati
प्रणतात्मवत्यौ praṇatātmavatyau
प्रणतात्मवत्यः praṇatātmavatyaḥ
Acusativo प्रणतात्मवतीम् praṇatātmavatīm
प्रणतात्मवत्यौ praṇatātmavatyau
प्रणतात्मवतीः praṇatātmavatīḥ
Instrumental प्रणतात्मवत्या praṇatātmavatyā
प्रणतात्मवतीभ्याम् praṇatātmavatībhyām
प्रणतात्मवतीभिः praṇatātmavatībhiḥ
Dativo प्रणतात्मवत्यै praṇatātmavatyai
प्रणतात्मवतीभ्याम् praṇatātmavatībhyām
प्रणतात्मवतीभ्यः praṇatātmavatībhyaḥ
Ablativo प्रणतात्मवत्याः praṇatātmavatyāḥ
प्रणतात्मवतीभ्याम् praṇatātmavatībhyām
प्रणतात्मवतीभ्यः praṇatātmavatībhyaḥ
Genitivo प्रणतात्मवत्याः praṇatātmavatyāḥ
प्रणतात्मवत्योः praṇatātmavatyoḥ
प्रणतात्मवतीनाम् praṇatātmavatīnām
Locativo प्रणतात्मवत्याम् praṇatātmavatyām
प्रणतात्मवत्योः praṇatātmavatyoḥ
प्रणतात्मवतीषु praṇatātmavatīṣu