Sanskrit tools

Sanskrit declension


Declension of प्रणतात्मवती praṇatātmavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रणतात्मवती praṇatātmavatī
प्रणतात्मवत्यौ praṇatātmavatyau
प्रणतात्मवत्यः praṇatātmavatyaḥ
Vocative प्रणतात्मवति praṇatātmavati
प्रणतात्मवत्यौ praṇatātmavatyau
प्रणतात्मवत्यः praṇatātmavatyaḥ
Accusative प्रणतात्मवतीम् praṇatātmavatīm
प्रणतात्मवत्यौ praṇatātmavatyau
प्रणतात्मवतीः praṇatātmavatīḥ
Instrumental प्रणतात्मवत्या praṇatātmavatyā
प्रणतात्मवतीभ्याम् praṇatātmavatībhyām
प्रणतात्मवतीभिः praṇatātmavatībhiḥ
Dative प्रणतात्मवत्यै praṇatātmavatyai
प्रणतात्मवतीभ्याम् praṇatātmavatībhyām
प्रणतात्मवतीभ्यः praṇatātmavatībhyaḥ
Ablative प्रणतात्मवत्याः praṇatātmavatyāḥ
प्रणतात्मवतीभ्याम् praṇatātmavatībhyām
प्रणतात्मवतीभ्यः praṇatātmavatībhyaḥ
Genitive प्रणतात्मवत्याः praṇatātmavatyāḥ
प्रणतात्मवत्योः praṇatātmavatyoḥ
प्रणतात्मवतीनाम् praṇatātmavatīnām
Locative प्रणतात्मवत्याम् praṇatātmavatyām
प्रणतात्मवत्योः praṇatātmavatyoḥ
प्रणतात्मवतीषु praṇatātmavatīṣu