| Singular | Dual | Plural |
| Nominativo |
अपृथग्जितम्
apṛthagjitam
|
अपृथग्जिते
apṛthagjite
|
अपृथग्जितानि
apṛthagjitāni
|
| Vocativo |
अपृथग्जित
apṛthagjita
|
अपृथग्जिते
apṛthagjite
|
अपृथग्जितानि
apṛthagjitāni
|
| Acusativo |
अपृथग्जितम्
apṛthagjitam
|
अपृथग्जिते
apṛthagjite
|
अपृथग्जितानि
apṛthagjitāni
|
| Instrumental |
अपृथग्जितेन
apṛthagjitena
|
अपृथग्जिताभ्याम्
apṛthagjitābhyām
|
अपृथग्जितैः
apṛthagjitaiḥ
|
| Dativo |
अपृथग्जिताय
apṛthagjitāya
|
अपृथग्जिताभ्याम्
apṛthagjitābhyām
|
अपृथग्जितेभ्यः
apṛthagjitebhyaḥ
|
| Ablativo |
अपृथग्जितात्
apṛthagjitāt
|
अपृथग्जिताभ्याम्
apṛthagjitābhyām
|
अपृथग्जितेभ्यः
apṛthagjitebhyaḥ
|
| Genitivo |
अपृथग्जितस्य
apṛthagjitasya
|
अपृथग्जितयोः
apṛthagjitayoḥ
|
अपृथग्जितानाम्
apṛthagjitānām
|
| Locativo |
अपृथग्जिते
apṛthagjite
|
अपृथग्जितयोः
apṛthagjitayoḥ
|
अपृथग्जितेषु
apṛthagjiteṣu
|