| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
अपृथग्जितम्
apṛthagjitam
|
अपृथग्जिते
apṛthagjite
|
अपृथग्जितानि
apṛthagjitāni
|
| Megszólító eset |
अपृथग्जित
apṛthagjita
|
अपृथग्जिते
apṛthagjite
|
अपृथग्जितानि
apṛthagjitāni
|
| Tárgyeset |
अपृथग्जितम्
apṛthagjitam
|
अपृथग्जिते
apṛthagjite
|
अपृथग्जितानि
apṛthagjitāni
|
| Eszközhatározó eset |
अपृथग्जितेन
apṛthagjitena
|
अपृथग्जिताभ्याम्
apṛthagjitābhyām
|
अपृथग्जितैः
apṛthagjitaiḥ
|
| Részeshatározó eset |
अपृथग्जिताय
apṛthagjitāya
|
अपृथग्जिताभ्याम्
apṛthagjitābhyām
|
अपृथग्जितेभ्यः
apṛthagjitebhyaḥ
|
| Ablatív eset |
अपृथग्जितात्
apṛthagjitāt
|
अपृथग्जिताभ्याम्
apṛthagjitābhyām
|
अपृथग्जितेभ्यः
apṛthagjitebhyaḥ
|
| Birtokos eset |
अपृथग्जितस्य
apṛthagjitasya
|
अपृथग्जितयोः
apṛthagjitayoḥ
|
अपृथग्जितानाम्
apṛthagjitānām
|
| Helyhatározói eset |
अपृथग्जिते
apṛthagjite
|
अपृथग्जितयोः
apṛthagjitayoḥ
|
अपृथग्जितेषु
apṛthagjiteṣu
|