Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रतिष्ठावती pratiṣṭhāvatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo प्रतिष्ठावती pratiṣṭhāvatī
प्रतिष्ठावत्यौ pratiṣṭhāvatyau
प्रतिष्ठावत्यः pratiṣṭhāvatyaḥ
Vocativo प्रतिष्ठावति pratiṣṭhāvati
प्रतिष्ठावत्यौ pratiṣṭhāvatyau
प्रतिष्ठावत्यः pratiṣṭhāvatyaḥ
Acusativo प्रतिष्ठावतीम् pratiṣṭhāvatīm
प्रतिष्ठावत्यौ pratiṣṭhāvatyau
प्रतिष्ठावतीः pratiṣṭhāvatīḥ
Instrumental प्रतिष्ठावत्या pratiṣṭhāvatyā
प्रतिष्ठावतीभ्याम् pratiṣṭhāvatībhyām
प्रतिष्ठावतीभिः pratiṣṭhāvatībhiḥ
Dativo प्रतिष्ठावत्यै pratiṣṭhāvatyai
प्रतिष्ठावतीभ्याम् pratiṣṭhāvatībhyām
प्रतिष्ठावतीभ्यः pratiṣṭhāvatībhyaḥ
Ablativo प्रतिष्ठावत्याः pratiṣṭhāvatyāḥ
प्रतिष्ठावतीभ्याम् pratiṣṭhāvatībhyām
प्रतिष्ठावतीभ्यः pratiṣṭhāvatībhyaḥ
Genitivo प्रतिष्ठावत्याः pratiṣṭhāvatyāḥ
प्रतिष्ठावत्योः pratiṣṭhāvatyoḥ
प्रतिष्ठावतीनाम् pratiṣṭhāvatīnām
Locativo प्रतिष्ठावत्याम् pratiṣṭhāvatyām
प्रतिष्ठावत्योः pratiṣṭhāvatyoḥ
प्रतिष्ठावतीषु pratiṣṭhāvatīṣu