Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठावती pratiṣṭhāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठावती pratiṣṭhāvatī
प्रतिष्ठावत्यौ pratiṣṭhāvatyau
प्रतिष्ठावत्यः pratiṣṭhāvatyaḥ
Vocative प्रतिष्ठावति pratiṣṭhāvati
प्रतिष्ठावत्यौ pratiṣṭhāvatyau
प्रतिष्ठावत्यः pratiṣṭhāvatyaḥ
Accusative प्रतिष्ठावतीम् pratiṣṭhāvatīm
प्रतिष्ठावत्यौ pratiṣṭhāvatyau
प्रतिष्ठावतीः pratiṣṭhāvatīḥ
Instrumental प्रतिष्ठावत्या pratiṣṭhāvatyā
प्रतिष्ठावतीभ्याम् pratiṣṭhāvatībhyām
प्रतिष्ठावतीभिः pratiṣṭhāvatībhiḥ
Dative प्रतिष्ठावत्यै pratiṣṭhāvatyai
प्रतिष्ठावतीभ्याम् pratiṣṭhāvatībhyām
प्रतिष्ठावतीभ्यः pratiṣṭhāvatībhyaḥ
Ablative प्रतिष्ठावत्याः pratiṣṭhāvatyāḥ
प्रतिष्ठावतीभ्याम् pratiṣṭhāvatībhyām
प्रतिष्ठावतीभ्यः pratiṣṭhāvatībhyaḥ
Genitive प्रतिष्ठावत्याः pratiṣṭhāvatyāḥ
प्रतिष्ठावत्योः pratiṣṭhāvatyoḥ
प्रतिष्ठावतीनाम् pratiṣṭhāvatīnām
Locative प्रतिष्ठावत्याम् pratiṣṭhāvatyām
प्रतिष्ठावत्योः pratiṣṭhāvatyoḥ
प्रतिष्ठावतीषु pratiṣṭhāvatīṣu