| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठावती
pratiṣṭhāvatī
|
प्रतिष्ठावत्यौ
pratiṣṭhāvatyau
|
प्रतिष्ठावत्यः
pratiṣṭhāvatyaḥ
|
Vocativo |
प्रतिष्ठावति
pratiṣṭhāvati
|
प्रतिष्ठावत्यौ
pratiṣṭhāvatyau
|
प्रतिष्ठावत्यः
pratiṣṭhāvatyaḥ
|
Acusativo |
प्रतिष्ठावतीम्
pratiṣṭhāvatīm
|
प्रतिष्ठावत्यौ
pratiṣṭhāvatyau
|
प्रतिष्ठावतीः
pratiṣṭhāvatīḥ
|
Instrumental |
प्रतिष्ठावत्या
pratiṣṭhāvatyā
|
प्रतिष्ठावतीभ्याम्
pratiṣṭhāvatībhyām
|
प्रतिष्ठावतीभिः
pratiṣṭhāvatībhiḥ
|
Dativo |
प्रतिष्ठावत्यै
pratiṣṭhāvatyai
|
प्रतिष्ठावतीभ्याम्
pratiṣṭhāvatībhyām
|
प्रतिष्ठावतीभ्यः
pratiṣṭhāvatībhyaḥ
|
Ablativo |
प्रतिष्ठावत्याः
pratiṣṭhāvatyāḥ
|
प्रतिष्ठावतीभ्याम्
pratiṣṭhāvatībhyām
|
प्रतिष्ठावतीभ्यः
pratiṣṭhāvatībhyaḥ
|
Genitivo |
प्रतिष्ठावत्याः
pratiṣṭhāvatyāḥ
|
प्रतिष्ठावत्योः
pratiṣṭhāvatyoḥ
|
प्रतिष्ठावतीनाम्
pratiṣṭhāvatīnām
|
Locativo |
प्रतिष्ठावत्याम्
pratiṣṭhāvatyām
|
प्रतिष्ठावत्योः
pratiṣṭhāvatyoḥ
|
प्रतिष्ठावतीषु
pratiṣṭhāvatīṣu
|