Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्यक्षपर pratyakṣapara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्यक्षपरः pratyakṣaparaḥ
प्रत्यक्षपरौ pratyakṣaparau
प्रत्यक्षपराः pratyakṣaparāḥ
Vocativo प्रत्यक्षपर pratyakṣapara
प्रत्यक्षपरौ pratyakṣaparau
प्रत्यक्षपराः pratyakṣaparāḥ
Acusativo प्रत्यक्षपरम् pratyakṣaparam
प्रत्यक्षपरौ pratyakṣaparau
प्रत्यक्षपरान् pratyakṣaparān
Instrumental प्रत्यक्षपरेण pratyakṣapareṇa
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपरैः pratyakṣaparaiḥ
Dativo प्रत्यक्षपराय pratyakṣaparāya
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपरेभ्यः pratyakṣaparebhyaḥ
Ablativo प्रत्यक्षपरात् pratyakṣaparāt
प्रत्यक्षपराभ्याम् pratyakṣaparābhyām
प्रत्यक्षपरेभ्यः pratyakṣaparebhyaḥ
Genitivo प्रत्यक्षपरस्य pratyakṣaparasya
प्रत्यक्षपरयोः pratyakṣaparayoḥ
प्रत्यक्षपराणाम् pratyakṣaparāṇām
Locativo प्रत्यक्षपरे pratyakṣapare
प्रत्यक्षपरयोः pratyakṣaparayoḥ
प्रत्यक्षपरेषु pratyakṣapareṣu