| Singular | Dual | Plural |
Nominativo |
प्रत्यक्षपरः
pratyakṣaparaḥ
|
प्रत्यक्षपरौ
pratyakṣaparau
|
प्रत्यक्षपराः
pratyakṣaparāḥ
|
Vocativo |
प्रत्यक्षपर
pratyakṣapara
|
प्रत्यक्षपरौ
pratyakṣaparau
|
प्रत्यक्षपराः
pratyakṣaparāḥ
|
Acusativo |
प्रत्यक्षपरम्
pratyakṣaparam
|
प्रत्यक्षपरौ
pratyakṣaparau
|
प्रत्यक्षपरान्
pratyakṣaparān
|
Instrumental |
प्रत्यक्षपरेण
pratyakṣapareṇa
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपरैः
pratyakṣaparaiḥ
|
Dativo |
प्रत्यक्षपराय
pratyakṣaparāya
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपरेभ्यः
pratyakṣaparebhyaḥ
|
Ablativo |
प्रत्यक्षपरात्
pratyakṣaparāt
|
प्रत्यक्षपराभ्याम्
pratyakṣaparābhyām
|
प्रत्यक्षपरेभ्यः
pratyakṣaparebhyaḥ
|
Genitivo |
प्रत्यक्षपरस्य
pratyakṣaparasya
|
प्रत्यक्षपरयोः
pratyakṣaparayoḥ
|
प्रत्यक्षपराणाम्
pratyakṣaparāṇām
|
Locativo |
प्रत्यक्षपरे
pratyakṣapare
|
प्रत्यक्षपरयोः
pratyakṣaparayoḥ
|
प्रत्यक्षपरेषु
pratyakṣapareṣu
|