Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभाकरपरिच्छेद prabhākarapariccheda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रभाकरपरिच्छेदः prabhākaraparicchedaḥ
प्रभाकरपरिच्छेदौ prabhākaraparicchedau
प्रभाकरपरिच्छेदाः prabhākaraparicchedāḥ
Vocativo प्रभाकरपरिच्छेद prabhākarapariccheda
प्रभाकरपरिच्छेदौ prabhākaraparicchedau
प्रभाकरपरिच्छेदाः prabhākaraparicchedāḥ
Acusativo प्रभाकरपरिच्छेदम् prabhākaraparicchedam
प्रभाकरपरिच्छेदौ prabhākaraparicchedau
प्रभाकरपरिच्छेदान् prabhākaraparicchedān
Instrumental प्रभाकरपरिच्छेदेन prabhākaraparicchedena
प्रभाकरपरिच्छेदाभ्याम् prabhākaraparicchedābhyām
प्रभाकरपरिच्छेदैः prabhākaraparicchedaiḥ
Dativo प्रभाकरपरिच्छेदाय prabhākaraparicchedāya
प्रभाकरपरिच्छेदाभ्याम् prabhākaraparicchedābhyām
प्रभाकरपरिच्छेदेभ्यः prabhākaraparicchedebhyaḥ
Ablativo प्रभाकरपरिच्छेदात् prabhākaraparicchedāt
प्रभाकरपरिच्छेदाभ्याम् prabhākaraparicchedābhyām
प्रभाकरपरिच्छेदेभ्यः prabhākaraparicchedebhyaḥ
Genitivo प्रभाकरपरिच्छेदस्य prabhākaraparicchedasya
प्रभाकरपरिच्छेदयोः prabhākaraparicchedayoḥ
प्रभाकरपरिच्छेदानाम् prabhākaraparicchedānām
Locativo प्रभाकरपरिच्छेदे prabhākaraparicchede
प्रभाकरपरिच्छेदयोः prabhākaraparicchedayoḥ
प्रभाकरपरिच्छेदेषु prabhākaraparicchedeṣu