| Singular | Dual | Plural |
Nominativo |
प्रभाकरपरिच्छेदः
prabhākaraparicchedaḥ
|
प्रभाकरपरिच्छेदौ
prabhākaraparicchedau
|
प्रभाकरपरिच्छेदाः
prabhākaraparicchedāḥ
|
Vocativo |
प्रभाकरपरिच्छेद
prabhākarapariccheda
|
प्रभाकरपरिच्छेदौ
prabhākaraparicchedau
|
प्रभाकरपरिच्छेदाः
prabhākaraparicchedāḥ
|
Acusativo |
प्रभाकरपरिच्छेदम्
prabhākaraparicchedam
|
प्रभाकरपरिच्छेदौ
prabhākaraparicchedau
|
प्रभाकरपरिच्छेदान्
prabhākaraparicchedān
|
Instrumental |
प्रभाकरपरिच्छेदेन
prabhākaraparicchedena
|
प्रभाकरपरिच्छेदाभ्याम्
prabhākaraparicchedābhyām
|
प्रभाकरपरिच्छेदैः
prabhākaraparicchedaiḥ
|
Dativo |
प्रभाकरपरिच्छेदाय
prabhākaraparicchedāya
|
प्रभाकरपरिच्छेदाभ्याम्
prabhākaraparicchedābhyām
|
प्रभाकरपरिच्छेदेभ्यः
prabhākaraparicchedebhyaḥ
|
Ablativo |
प्रभाकरपरिच्छेदात्
prabhākaraparicchedāt
|
प्रभाकरपरिच्छेदाभ्याम्
prabhākaraparicchedābhyām
|
प्रभाकरपरिच्छेदेभ्यः
prabhākaraparicchedebhyaḥ
|
Genitivo |
प्रभाकरपरिच्छेदस्य
prabhākaraparicchedasya
|
प्रभाकरपरिच्छेदयोः
prabhākaraparicchedayoḥ
|
प्रभाकरपरिच्छेदानाम्
prabhākaraparicchedānām
|
Locativo |
प्रभाकरपरिच्छेदे
prabhākaraparicchede
|
प्रभाकरपरिच्छेदयोः
prabhākaraparicchedayoḥ
|
प्रभाकरपरिच्छेदेषु
prabhākaraparicchedeṣu
|