Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभाकरसिद्धि prabhākarasiddhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रभाकरसिद्धिः prabhākarasiddhiḥ
प्रभाकरसिद्धी prabhākarasiddhī
प्रभाकरसिद्धयः prabhākarasiddhayaḥ
Vocativo प्रभाकरसिद्धे prabhākarasiddhe
प्रभाकरसिद्धी prabhākarasiddhī
प्रभाकरसिद्धयः prabhākarasiddhayaḥ
Acusativo प्रभाकरसिद्धिम् prabhākarasiddhim
प्रभाकरसिद्धी prabhākarasiddhī
प्रभाकरसिद्धीन् prabhākarasiddhīn
Instrumental प्रभाकरसिद्धिना prabhākarasiddhinā
प्रभाकरसिद्धिभ्याम् prabhākarasiddhibhyām
प्रभाकरसिद्धिभिः prabhākarasiddhibhiḥ
Dativo प्रभाकरसिद्धये prabhākarasiddhaye
प्रभाकरसिद्धिभ्याम् prabhākarasiddhibhyām
प्रभाकरसिद्धिभ्यः prabhākarasiddhibhyaḥ
Ablativo प्रभाकरसिद्धेः prabhākarasiddheḥ
प्रभाकरसिद्धिभ्याम् prabhākarasiddhibhyām
प्रभाकरसिद्धिभ्यः prabhākarasiddhibhyaḥ
Genitivo प्रभाकरसिद्धेः prabhākarasiddheḥ
प्रभाकरसिद्ध्योः prabhākarasiddhyoḥ
प्रभाकरसिद्धीनाम् prabhākarasiddhīnām
Locativo प्रभाकरसिद्धौ prabhākarasiddhau
प्रभाकरसिद्ध्योः prabhākarasiddhyoḥ
प्रभाकरसिद्धिषु prabhākarasiddhiṣu