| Singular | Dual | Plural |
Nominativo |
प्रभाकरसिद्धिः
prabhākarasiddhiḥ
|
प्रभाकरसिद्धी
prabhākarasiddhī
|
प्रभाकरसिद्धयः
prabhākarasiddhayaḥ
|
Vocativo |
प्रभाकरसिद्धे
prabhākarasiddhe
|
प्रभाकरसिद्धी
prabhākarasiddhī
|
प्रभाकरसिद्धयः
prabhākarasiddhayaḥ
|
Acusativo |
प्रभाकरसिद्धिम्
prabhākarasiddhim
|
प्रभाकरसिद्धी
prabhākarasiddhī
|
प्रभाकरसिद्धीन्
prabhākarasiddhīn
|
Instrumental |
प्रभाकरसिद्धिना
prabhākarasiddhinā
|
प्रभाकरसिद्धिभ्याम्
prabhākarasiddhibhyām
|
प्रभाकरसिद्धिभिः
prabhākarasiddhibhiḥ
|
Dativo |
प्रभाकरसिद्धये
prabhākarasiddhaye
|
प्रभाकरसिद्धिभ्याम्
prabhākarasiddhibhyām
|
प्रभाकरसिद्धिभ्यः
prabhākarasiddhibhyaḥ
|
Ablativo |
प्रभाकरसिद्धेः
prabhākarasiddheḥ
|
प्रभाकरसिद्धिभ्याम्
prabhākarasiddhibhyām
|
प्रभाकरसिद्धिभ्यः
prabhākarasiddhibhyaḥ
|
Genitivo |
प्रभाकरसिद्धेः
prabhākarasiddheḥ
|
प्रभाकरसिद्ध्योः
prabhākarasiddhyoḥ
|
प्रभाकरसिद्धीनाम्
prabhākarasiddhīnām
|
Locativo |
प्रभाकरसिद्धौ
prabhākarasiddhau
|
प्रभाकरसिद्ध्योः
prabhākarasiddhyoḥ
|
प्रभाकरसिद्धिषु
prabhākarasiddhiṣu
|