| Singular | Dual | Plural |
Nominativo |
प्रमृग्यम्
pramṛgyam
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याणि
pramṛgyāṇi
|
Vocativo |
प्रमृग्य
pramṛgya
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याणि
pramṛgyāṇi
|
Acusativo |
प्रमृग्यम्
pramṛgyam
|
प्रमृग्ये
pramṛgye
|
प्रमृग्याणि
pramṛgyāṇi
|
Instrumental |
प्रमृग्येण
pramṛgyeṇa
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्यैः
pramṛgyaiḥ
|
Dativo |
प्रमृग्याय
pramṛgyāya
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्येभ्यः
pramṛgyebhyaḥ
|
Ablativo |
प्रमृग्यात्
pramṛgyāt
|
प्रमृग्याभ्याम्
pramṛgyābhyām
|
प्रमृग्येभ्यः
pramṛgyebhyaḥ
|
Genitivo |
प्रमृग्यस्य
pramṛgyasya
|
प्रमृग्ययोः
pramṛgyayoḥ
|
प्रमृग्याणाम्
pramṛgyāṇām
|
Locativo |
प्रमृग्ये
pramṛgye
|
प्रमृग्ययोः
pramṛgyayoḥ
|
प्रमृग्येषु
pramṛgyeṣu
|