Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रमृग्य pramṛgya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमृग्यम् pramṛgyam
प्रमृग्ये pramṛgye
प्रमृग्याणि pramṛgyāṇi
Vocativo प्रमृग्य pramṛgya
प्रमृग्ये pramṛgye
प्रमृग्याणि pramṛgyāṇi
Acusativo प्रमृग्यम् pramṛgyam
प्रमृग्ये pramṛgye
प्रमृग्याणि pramṛgyāṇi
Instrumental प्रमृग्येण pramṛgyeṇa
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्यैः pramṛgyaiḥ
Dativo प्रमृग्याय pramṛgyāya
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्येभ्यः pramṛgyebhyaḥ
Ablativo प्रमृग्यात् pramṛgyāt
प्रमृग्याभ्याम् pramṛgyābhyām
प्रमृग्येभ्यः pramṛgyebhyaḥ
Genitivo प्रमृग्यस्य pramṛgyasya
प्रमृग्ययोः pramṛgyayoḥ
प्रमृग्याणाम् pramṛgyāṇām
Locativo प्रमृग्ये pramṛgye
प्रमृग्ययोः pramṛgyayoḥ
प्रमृग्येषु pramṛgyeṣu