| Singular | Dual | Plural |
| Nominativo |
प्राग्र्यम्
prāgryam
|
प्राग्र्ये
prāgrye
|
प्राग्र्याणि
prāgryāṇi
|
| Vocativo |
प्राग्र्य
prāgrya
|
प्राग्र्ये
prāgrye
|
प्राग्र्याणि
prāgryāṇi
|
| Acusativo |
प्राग्र्यम्
prāgryam
|
प्राग्र्ये
prāgrye
|
प्राग्र्याणि
prāgryāṇi
|
| Instrumental |
प्राग्र्येण
prāgryeṇa
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्यैः
prāgryaiḥ
|
| Dativo |
प्राग्र्याय
prāgryāya
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्येभ्यः
prāgryebhyaḥ
|
| Ablativo |
प्राग्र्यात्
prāgryāt
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्येभ्यः
prāgryebhyaḥ
|
| Genitivo |
प्राग्र्यस्य
prāgryasya
|
प्राग्र्ययोः
prāgryayoḥ
|
प्राग्र्याणाम्
prāgryāṇām
|
| Locativo |
प्राग्र्ये
prāgrye
|
प्राग्र्ययोः
prāgryayoḥ
|
प्राग्र्येषु
prāgryeṣu
|