| Singular | Dual | Plural |
Nominativo |
प्राग्र्यम्
prāgryam
|
प्राग्र्ये
prāgrye
|
प्राग्र्याणि
prāgryāṇi
|
Vocativo |
प्राग्र्य
prāgrya
|
प्राग्र्ये
prāgrye
|
प्राग्र्याणि
prāgryāṇi
|
Acusativo |
प्राग्र्यम्
prāgryam
|
प्राग्र्ये
prāgrye
|
प्राग्र्याणि
prāgryāṇi
|
Instrumental |
प्राग्र्येण
prāgryeṇa
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्यैः
prāgryaiḥ
|
Dativo |
प्राग्र्याय
prāgryāya
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्येभ्यः
prāgryebhyaḥ
|
Ablativo |
प्राग्र्यात्
prāgryāt
|
प्राग्र्याभ्याम्
prāgryābhyām
|
प्राग्र्येभ्यः
prāgryebhyaḥ
|
Genitivo |
प्राग्र्यस्य
prāgryasya
|
प्राग्र्ययोः
prāgryayoḥ
|
प्राग्र्याणाम्
prāgryāṇām
|
Locativo |
प्राग्र्ये
prāgrye
|
प्राग्र्ययोः
prāgryayoḥ
|
प्राग्र्येषु
prāgryeṣu
|