Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राजापत prājāpata, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राजापतः prājāpataḥ
प्राजापतौ prājāpatau
प्राजापताः prājāpatāḥ
Vocativo प्राजापत prājāpata
प्राजापतौ prājāpatau
प्राजापताः prājāpatāḥ
Acusativo प्राजापतम् prājāpatam
प्राजापतौ prājāpatau
प्राजापतान् prājāpatān
Instrumental प्राजापतेन prājāpatena
प्राजापताभ्याम् prājāpatābhyām
प्राजापतैः prājāpataiḥ
Dativo प्राजापताय prājāpatāya
प्राजापताभ्याम् prājāpatābhyām
प्राजापतेभ्यः prājāpatebhyaḥ
Ablativo प्राजापतात् prājāpatāt
प्राजापताभ्याम् prājāpatābhyām
प्राजापतेभ्यः prājāpatebhyaḥ
Genitivo प्राजापतस्य prājāpatasya
प्राजापतयोः prājāpatayoḥ
प्राजापतानाम् prājāpatānām
Locativo प्राजापते prājāpate
प्राजापतयोः prājāpatayoḥ
प्राजापतेषु prājāpateṣu