| Singular | Dual | Plural |
Nominativo |
प्राजापतः
prājāpataḥ
|
प्राजापतौ
prājāpatau
|
प्राजापताः
prājāpatāḥ
|
Vocativo |
प्राजापत
prājāpata
|
प्राजापतौ
prājāpatau
|
प्राजापताः
prājāpatāḥ
|
Acusativo |
प्राजापतम्
prājāpatam
|
प्राजापतौ
prājāpatau
|
प्राजापतान्
prājāpatān
|
Instrumental |
प्राजापतेन
prājāpatena
|
प्राजापताभ्याम्
prājāpatābhyām
|
प्राजापतैः
prājāpataiḥ
|
Dativo |
प्राजापताय
prājāpatāya
|
प्राजापताभ्याम्
prājāpatābhyām
|
प्राजापतेभ्यः
prājāpatebhyaḥ
|
Ablativo |
प्राजापतात्
prājāpatāt
|
प्राजापताभ्याम्
prājāpatābhyām
|
प्राजापतेभ्यः
prājāpatebhyaḥ
|
Genitivo |
प्राजापतस्य
prājāpatasya
|
प्राजापतयोः
prājāpatayoḥ
|
प्राजापतानाम्
prājāpatānām
|
Locativo |
प्राजापते
prājāpate
|
प्राजापतयोः
prājāpatayoḥ
|
प्राजापतेषु
prājāpateṣu
|