Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राक्कल्प prākkalpa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राक्कल्पः prākkalpaḥ
प्राक्कल्पौ prākkalpau
प्राक्कल्पाः prākkalpāḥ
Vocativo प्राक्कल्प prākkalpa
प्राक्कल्पौ prākkalpau
प्राक्कल्पाः prākkalpāḥ
Acusativo प्राक्कल्पम् prākkalpam
प्राक्कल्पौ prākkalpau
प्राक्कल्पान् prākkalpān
Instrumental प्राक्कल्पेन prākkalpena
प्राक्कल्पाभ्याम् prākkalpābhyām
प्राक्कल्पैः prākkalpaiḥ
Dativo प्राक्कल्पाय prākkalpāya
प्राक्कल्पाभ्याम् prākkalpābhyām
प्राक्कल्पेभ्यः prākkalpebhyaḥ
Ablativo प्राक्कल्पात् prākkalpāt
प्राक्कल्पाभ्याम् prākkalpābhyām
प्राक्कल्पेभ्यः prākkalpebhyaḥ
Genitivo प्राक्कल्पस्य prākkalpasya
प्राक्कल्पयोः prākkalpayoḥ
प्राक्कल्पानाम् prākkalpānām
Locativo प्राक्कल्पे prākkalpe
प्राक्कल्पयोः prākkalpayoḥ
प्राक्कल्पेषु prākkalpeṣu