| Singular | Dual | Plural |
Nominativo |
प्राक्कल्पः
prākkalpaḥ
|
प्राक्कल्पौ
prākkalpau
|
प्राक्कल्पाः
prākkalpāḥ
|
Vocativo |
प्राक्कल्प
prākkalpa
|
प्राक्कल्पौ
prākkalpau
|
प्राक्कल्पाः
prākkalpāḥ
|
Acusativo |
प्राक्कल्पम्
prākkalpam
|
प्राक्कल्पौ
prākkalpau
|
प्राक्कल्पान्
prākkalpān
|
Instrumental |
प्राक्कल्पेन
prākkalpena
|
प्राक्कल्पाभ्याम्
prākkalpābhyām
|
प्राक्कल्पैः
prākkalpaiḥ
|
Dativo |
प्राक्कल्पाय
prākkalpāya
|
प्राक्कल्पाभ्याम्
prākkalpābhyām
|
प्राक्कल्पेभ्यः
prākkalpebhyaḥ
|
Ablativo |
प्राक्कल्पात्
prākkalpāt
|
प्राक्कल्पाभ्याम्
prākkalpābhyām
|
प्राक्कल्पेभ्यः
prākkalpebhyaḥ
|
Genitivo |
प्राक्कल्पस्य
prākkalpasya
|
प्राक्कल्पयोः
prākkalpayoḥ
|
प्राक्कल्पानाम्
prākkalpānām
|
Locativo |
प्राक्कल्पे
prākkalpe
|
प्राक्कल्पयोः
prākkalpayoḥ
|
प्राक्कल्पेषु
prākkalpeṣu
|