Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राणिभव prāṇibhava, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राणिभवम् prāṇibhavam
प्राणिभवे prāṇibhave
प्राणिभवानि prāṇibhavāni
Vocativo प्राणिभव prāṇibhava
प्राणिभवे prāṇibhave
प्राणिभवानि prāṇibhavāni
Acusativo प्राणिभवम् prāṇibhavam
प्राणिभवे prāṇibhave
प्राणिभवानि prāṇibhavāni
Instrumental प्राणिभवेन prāṇibhavena
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवैः prāṇibhavaiḥ
Dativo प्राणिभवाय prāṇibhavāya
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवेभ्यः prāṇibhavebhyaḥ
Ablativo प्राणिभवात् prāṇibhavāt
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवेभ्यः prāṇibhavebhyaḥ
Genitivo प्राणिभवस्य prāṇibhavasya
प्राणिभवयोः prāṇibhavayoḥ
प्राणिभवानाम् prāṇibhavānām
Locativo प्राणिभवे prāṇibhave
प्राणिभवयोः prāṇibhavayoḥ
प्राणिभवेषु prāṇibhaveṣu