| Singular | Dual | Plural |
Nominativo |
प्राणिभवम्
prāṇibhavam
|
प्राणिभवे
prāṇibhave
|
प्राणिभवानि
prāṇibhavāni
|
Vocativo |
प्राणिभव
prāṇibhava
|
प्राणिभवे
prāṇibhave
|
प्राणिभवानि
prāṇibhavāni
|
Acusativo |
प्राणिभवम्
prāṇibhavam
|
प्राणिभवे
prāṇibhave
|
प्राणिभवानि
prāṇibhavāni
|
Instrumental |
प्राणिभवेन
prāṇibhavena
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवैः
prāṇibhavaiḥ
|
Dativo |
प्राणिभवाय
prāṇibhavāya
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवेभ्यः
prāṇibhavebhyaḥ
|
Ablativo |
प्राणिभवात्
prāṇibhavāt
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवेभ्यः
prāṇibhavebhyaḥ
|
Genitivo |
प्राणिभवस्य
prāṇibhavasya
|
प्राणिभवयोः
prāṇibhavayoḥ
|
प्राणिभवानाम्
prāṇibhavānām
|
Locativo |
प्राणिभवे
prāṇibhave
|
प्राणिभवयोः
prāṇibhavayoḥ
|
प्राणिभवेषु
prāṇibhaveṣu
|