Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधिचित्तोत्पादनशास्त्र bodhicittotpādanaśāstra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधिचित्तोत्पादनशास्त्रम् bodhicittotpādanaśāstram
बोधिचित्तोत्पादनशास्त्रे bodhicittotpādanaśāstre
बोधिचित्तोत्पादनशास्त्राणि bodhicittotpādanaśāstrāṇi
Vocativo बोधिचित्तोत्पादनशास्त्र bodhicittotpādanaśāstra
बोधिचित्तोत्पादनशास्त्रे bodhicittotpādanaśāstre
बोधिचित्तोत्पादनशास्त्राणि bodhicittotpādanaśāstrāṇi
Acusativo बोधिचित्तोत्पादनशास्त्रम् bodhicittotpādanaśāstram
बोधिचित्तोत्पादनशास्त्रे bodhicittotpādanaśāstre
बोधिचित्तोत्पादनशास्त्राणि bodhicittotpādanaśāstrāṇi
Instrumental बोधिचित्तोत्पादनशास्त्रेण bodhicittotpādanaśāstreṇa
बोधिचित्तोत्पादनशास्त्राभ्याम् bodhicittotpādanaśāstrābhyām
बोधिचित्तोत्पादनशास्त्रैः bodhicittotpādanaśāstraiḥ
Dativo बोधिचित्तोत्पादनशास्त्राय bodhicittotpādanaśāstrāya
बोधिचित्तोत्पादनशास्त्राभ्याम् bodhicittotpādanaśāstrābhyām
बोधिचित्तोत्पादनशास्त्रेभ्यः bodhicittotpādanaśāstrebhyaḥ
Ablativo बोधिचित्तोत्पादनशास्त्रात् bodhicittotpādanaśāstrāt
बोधिचित्तोत्पादनशास्त्राभ्याम् bodhicittotpādanaśāstrābhyām
बोधिचित्तोत्पादनशास्त्रेभ्यः bodhicittotpādanaśāstrebhyaḥ
Genitivo बोधिचित्तोत्पादनशास्त्रस्य bodhicittotpādanaśāstrasya
बोधिचित्तोत्पादनशास्त्रयोः bodhicittotpādanaśāstrayoḥ
बोधिचित्तोत्पादनशास्त्राणाम् bodhicittotpādanaśāstrāṇām
Locativo बोधिचित्तोत्पादनशास्त्रे bodhicittotpādanaśāstre
बोधिचित्तोत्पादनशास्त्रयोः bodhicittotpādanaśāstrayoḥ
बोधिचित्तोत्पादनशास्त्रेषु bodhicittotpādanaśāstreṣu