| Singular | Dual | Plural |
Nominativo |
बोधिचित्तोत्पादनशास्त्रम्
bodhicittotpādanaśāstram
|
बोधिचित्तोत्पादनशास्त्रे
bodhicittotpādanaśāstre
|
बोधिचित्तोत्पादनशास्त्राणि
bodhicittotpādanaśāstrāṇi
|
Vocativo |
बोधिचित्तोत्पादनशास्त्र
bodhicittotpādanaśāstra
|
बोधिचित्तोत्पादनशास्त्रे
bodhicittotpādanaśāstre
|
बोधिचित्तोत्पादनशास्त्राणि
bodhicittotpādanaśāstrāṇi
|
Acusativo |
बोधिचित्तोत्पादनशास्त्रम्
bodhicittotpādanaśāstram
|
बोधिचित्तोत्पादनशास्त्रे
bodhicittotpādanaśāstre
|
बोधिचित्तोत्पादनशास्त्राणि
bodhicittotpādanaśāstrāṇi
|
Instrumental |
बोधिचित्तोत्पादनशास्त्रेण
bodhicittotpādanaśāstreṇa
|
बोधिचित्तोत्पादनशास्त्राभ्याम्
bodhicittotpādanaśāstrābhyām
|
बोधिचित्तोत्पादनशास्त्रैः
bodhicittotpādanaśāstraiḥ
|
Dativo |
बोधिचित्तोत्पादनशास्त्राय
bodhicittotpādanaśāstrāya
|
बोधिचित्तोत्पादनशास्त्राभ्याम्
bodhicittotpādanaśāstrābhyām
|
बोधिचित्तोत्पादनशास्त्रेभ्यः
bodhicittotpādanaśāstrebhyaḥ
|
Ablativo |
बोधिचित्तोत्पादनशास्त्रात्
bodhicittotpādanaśāstrāt
|
बोधिचित्तोत्पादनशास्त्राभ्याम्
bodhicittotpādanaśāstrābhyām
|
बोधिचित्तोत्पादनशास्त्रेभ्यः
bodhicittotpādanaśāstrebhyaḥ
|
Genitivo |
बोधिचित्तोत्पादनशास्त्रस्य
bodhicittotpādanaśāstrasya
|
बोधिचित्तोत्पादनशास्त्रयोः
bodhicittotpādanaśāstrayoḥ
|
बोधिचित्तोत्पादनशास्त्राणाम्
bodhicittotpādanaśāstrāṇām
|
Locativo |
बोधिचित्तोत्पादनशास्त्रे
bodhicittotpādanaśāstre
|
बोधिचित्तोत्पादनशास्त्रयोः
bodhicittotpādanaśāstrayoḥ
|
बोधिचित्तोत्पादनशास्त्रेषु
bodhicittotpādanaśāstreṣu
|