Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्राह्मणिक brāhmaṇika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्राह्मणिकः brāhmaṇikaḥ
ब्राह्मणिकौ brāhmaṇikau
ब्राह्मणिकाः brāhmaṇikāḥ
Vocativo ब्राह्मणिक brāhmaṇika
ब्राह्मणिकौ brāhmaṇikau
ब्राह्मणिकाः brāhmaṇikāḥ
Acusativo ब्राह्मणिकम् brāhmaṇikam
ब्राह्मणिकौ brāhmaṇikau
ब्राह्मणिकान् brāhmaṇikān
Instrumental ब्राह्मणिकेन brāhmaṇikena
ब्राह्मणिकाभ्याम् brāhmaṇikābhyām
ब्राह्मणिकैः brāhmaṇikaiḥ
Dativo ब्राह्मणिकाय brāhmaṇikāya
ब्राह्मणिकाभ्याम् brāhmaṇikābhyām
ब्राह्मणिकेभ्यः brāhmaṇikebhyaḥ
Ablativo ब्राह्मणिकात् brāhmaṇikāt
ब्राह्मणिकाभ्याम् brāhmaṇikābhyām
ब्राह्मणिकेभ्यः brāhmaṇikebhyaḥ
Genitivo ब्राह्मणिकस्य brāhmaṇikasya
ब्राह्मणिकयोः brāhmaṇikayoḥ
ब्राह्मणिकानाम् brāhmaṇikānām
Locativo ब्राह्मणिके brāhmaṇike
ब्राह्मणिकयोः brāhmaṇikayoḥ
ब्राह्मणिकेषु brāhmaṇikeṣu