| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मणिकः
					brāhmaṇikaḥ 
		  		 | 
	  			
					
					ब्राह्मणिकौ
					brāhmaṇikau 
		  		 | 
	  			
					
					ब्राह्मणिकाः
					brāhmaṇikāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मणिक
					brāhmaṇika 
		  		 | 
	  			
					
					ब्राह्मणिकौ
					brāhmaṇikau 
		  		 | 
	  			
					
					ब्राह्मणिकाः
					brāhmaṇikāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मणिकम्
					brāhmaṇikam 
		  		 | 
	  			
					
					ब्राह्मणिकौ
					brāhmaṇikau 
		  		 | 
	  			
					
					ब्राह्मणिकान्
					brāhmaṇikān 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणिकेन
					brāhmaṇikena 
		  		 | 
	  			
					
					ब्राह्मणिकाभ्याम्
					brāhmaṇikābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकैः
					brāhmaṇikaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मणिकाय
					brāhmaṇikāya 
		  		 | 
	  			
					
					ब्राह्मणिकाभ्याम्
					brāhmaṇikābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकेभ्यः
					brāhmaṇikebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मणिकात्
					brāhmaṇikāt 
		  		 | 
	  			
					
					ब्राह्मणिकाभ्याम्
					brāhmaṇikābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकेभ्यः
					brāhmaṇikebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मणिकस्य
					brāhmaṇikasya 
		  		 | 
	  			
					
					ब्राह्मणिकयोः
					brāhmaṇikayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिकानाम्
					brāhmaṇikānām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मणिके
					brāhmaṇike 
		  		 | 
	  			
					
					ब्राह्मणिकयोः
					brāhmaṇikayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिकेषु
					brāhmaṇikeṣu 
		  		 |