Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्राह्मणिका brāhmaṇikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्राह्मणिका brāhmaṇikā
ब्राह्मणिके brāhmaṇike
ब्राह्मणिकाः brāhmaṇikāḥ
Vocativo ब्राह्मणिके brāhmaṇike
ब्राह्मणिके brāhmaṇike
ब्राह्मणिकाः brāhmaṇikāḥ
Acusativo ब्राह्मणिकाम् brāhmaṇikām
ब्राह्मणिके brāhmaṇike
ब्राह्मणिकाः brāhmaṇikāḥ
Instrumental ब्राह्मणिकया brāhmaṇikayā
ब्राह्मणिकाभ्याम् brāhmaṇikābhyām
ब्राह्मणिकाभिः brāhmaṇikābhiḥ
Dativo ब्राह्मणिकायै brāhmaṇikāyai
ब्राह्मणिकाभ्याम् brāhmaṇikābhyām
ब्राह्मणिकाभ्यः brāhmaṇikābhyaḥ
Ablativo ब्राह्मणिकायाः brāhmaṇikāyāḥ
ब्राह्मणिकाभ्याम् brāhmaṇikābhyām
ब्राह्मणिकाभ्यः brāhmaṇikābhyaḥ
Genitivo ब्राह्मणिकायाः brāhmaṇikāyāḥ
ब्राह्मणिकयोः brāhmaṇikayoḥ
ब्राह्मणिकानाम् brāhmaṇikānām
Locativo ब्राह्मणिकायाम् brāhmaṇikāyām
ब्राह्मणिकयोः brāhmaṇikayoḥ
ब्राह्मणिकासु brāhmaṇikāsu