| Singular | Dual | Plural |
| Nominativo |
ब्राह्मणिका
brāhmaṇikā
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकाः
brāhmaṇikāḥ
|
| Vocativo |
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकाः
brāhmaṇikāḥ
|
| Acusativo |
ब्राह्मणिकाम्
brāhmaṇikām
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकाः
brāhmaṇikāḥ
|
| Instrumental |
ब्राह्मणिकया
brāhmaṇikayā
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकाभिः
brāhmaṇikābhiḥ
|
| Dativo |
ब्राह्मणिकायै
brāhmaṇikāyai
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकाभ्यः
brāhmaṇikābhyaḥ
|
| Ablativo |
ब्राह्मणिकायाः
brāhmaṇikāyāḥ
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकाभ्यः
brāhmaṇikābhyaḥ
|
| Genitivo |
ब्राह्मणिकायाः
brāhmaṇikāyāḥ
|
ब्राह्मणिकयोः
brāhmaṇikayoḥ
|
ब्राह्मणिकानाम्
brāhmaṇikānām
|
| Locativo |
ब्राह्मणिकायाम्
brāhmaṇikāyām
|
ब्राह्मणिकयोः
brāhmaṇikayoḥ
|
ब्राह्मणिकासु
brāhmaṇikāsu
|