| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मणिका
					brāhmaṇikā 
		  		 | 
	  			
					
					ब्राह्मणिके
					brāhmaṇike 
		  		 | 
	  			
					
					ब्राह्मणिकाः
					brāhmaṇikāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मणिके
					brāhmaṇike 
		  		 | 
	  			
					
					ब्राह्मणिके
					brāhmaṇike 
		  		 | 
	  			
					
					ब्राह्मणिकाः
					brāhmaṇikāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मणिकाम्
					brāhmaṇikām 
		  		 | 
	  			
					
					ब्राह्मणिके
					brāhmaṇike 
		  		 | 
	  			
					
					ब्राह्मणिकाः
					brāhmaṇikāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणिकया
					brāhmaṇikayā 
		  		 | 
	  			
					
					ब्राह्मणिकाभ्याम्
					brāhmaṇikābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकाभिः
					brāhmaṇikābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मणिकायै
					brāhmaṇikāyai 
		  		 | 
	  			
					
					ब्राह्मणिकाभ्याम्
					brāhmaṇikābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकाभ्यः
					brāhmaṇikābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मणिकायाः
					brāhmaṇikāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिकाभ्याम्
					brāhmaṇikābhyām 
		  		 | 
	  			
					
					ब्राह्मणिकाभ्यः
					brāhmaṇikābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मणिकायाः
					brāhmaṇikāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिकयोः
					brāhmaṇikayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिकानाम्
					brāhmaṇikānām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मणिकायाम्
					brāhmaṇikāyām 
		  		 | 
	  			
					
					ब्राह्मणिकयोः
					brāhmaṇikayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिकासु
					brāhmaṇikāsu 
		  		 |