| Singular | Dual | Plural |
Nominativo |
ब्राह्मणिका
brāhmaṇikā
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकाः
brāhmaṇikāḥ
|
Vocativo |
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकाः
brāhmaṇikāḥ
|
Acusativo |
ब्राह्मणिकाम्
brāhmaṇikām
|
ब्राह्मणिके
brāhmaṇike
|
ब्राह्मणिकाः
brāhmaṇikāḥ
|
Instrumental |
ब्राह्मणिकया
brāhmaṇikayā
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकाभिः
brāhmaṇikābhiḥ
|
Dativo |
ब्राह्मणिकायै
brāhmaṇikāyai
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकाभ्यः
brāhmaṇikābhyaḥ
|
Ablativo |
ब्राह्मणिकायाः
brāhmaṇikāyāḥ
|
ब्राह्मणिकाभ्याम्
brāhmaṇikābhyām
|
ब्राह्मणिकाभ्यः
brāhmaṇikābhyaḥ
|
Genitivo |
ब्राह्मणिकायाः
brāhmaṇikāyāḥ
|
ब्राह्मणिकयोः
brāhmaṇikayoḥ
|
ब्राह्मणिकानाम्
brāhmaṇikānām
|
Locativo |
ब्राह्मणिकायाम्
brāhmaṇikāyām
|
ब्राह्मणिकयोः
brāhmaṇikayoḥ
|
ब्राह्मणिकासु
brāhmaṇikāsu
|