| Singular | Dual | Plural |
Nominativo |
भक्षंकृतम्
bhakṣaṁkṛtam
|
भक्षंकृते
bhakṣaṁkṛte
|
भक्षंकृतानि
bhakṣaṁkṛtāni
|
Vocativo |
भक्षंकृत
bhakṣaṁkṛta
|
भक्षंकृते
bhakṣaṁkṛte
|
भक्षंकृतानि
bhakṣaṁkṛtāni
|
Acusativo |
भक्षंकृतम्
bhakṣaṁkṛtam
|
भक्षंकृते
bhakṣaṁkṛte
|
भक्षंकृतानि
bhakṣaṁkṛtāni
|
Instrumental |
भक्षंकृतेन
bhakṣaṁkṛtena
|
भक्षंकृताभ्याम्
bhakṣaṁkṛtābhyām
|
भक्षंकृतैः
bhakṣaṁkṛtaiḥ
|
Dativo |
भक्षंकृताय
bhakṣaṁkṛtāya
|
भक्षंकृताभ्याम्
bhakṣaṁkṛtābhyām
|
भक्षंकृतेभ्यः
bhakṣaṁkṛtebhyaḥ
|
Ablativo |
भक्षंकृतात्
bhakṣaṁkṛtāt
|
भक्षंकृताभ्याम्
bhakṣaṁkṛtābhyām
|
भक्षंकृतेभ्यः
bhakṣaṁkṛtebhyaḥ
|
Genitivo |
भक्षंकृतस्य
bhakṣaṁkṛtasya
|
भक्षंकृतयोः
bhakṣaṁkṛtayoḥ
|
भक्षंकृतानाम्
bhakṣaṁkṛtānām
|
Locativo |
भक्षंकृते
bhakṣaṁkṛte
|
भक्षंकृतयोः
bhakṣaṁkṛtayoḥ
|
भक्षंकृतेषु
bhakṣaṁkṛteṣu
|