| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षंकृतम्
					bhakṣaṁkṛtam 
		  		 | 
	  			
					
					भक्षंकृते
					bhakṣaṁkṛte 
		  		 | 
	  			
					
					भक्षंकृतानि
					bhakṣaṁkṛtāni 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षंकृत
					bhakṣaṁkṛta 
		  		 | 
	  			
					
					भक्षंकृते
					bhakṣaṁkṛte 
		  		 | 
	  			
					
					भक्षंकृतानि
					bhakṣaṁkṛtāni 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षंकृतम्
					bhakṣaṁkṛtam 
		  		 | 
	  			
					
					भक्षंकृते
					bhakṣaṁkṛte 
		  		 | 
	  			
					
					भक्षंकृतानि
					bhakṣaṁkṛtāni 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षंकृतेन
					bhakṣaṁkṛtena 
		  		 | 
	  			
					
					भक्षंकृताभ्याम्
					bhakṣaṁkṛtābhyām 
		  		 | 
	  			
					
					भक्षंकृतैः
					bhakṣaṁkṛtaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षंकृताय
					bhakṣaṁkṛtāya 
		  		 | 
	  			
					
					भक्षंकृताभ्याम्
					bhakṣaṁkṛtābhyām 
		  		 | 
	  			
					
					भक्षंकृतेभ्यः
					bhakṣaṁkṛtebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षंकृतात्
					bhakṣaṁkṛtāt 
		  		 | 
	  			
					
					भक्षंकृताभ्याम्
					bhakṣaṁkṛtābhyām 
		  		 | 
	  			
					
					भक्षंकृतेभ्यः
					bhakṣaṁkṛtebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षंकृतस्य
					bhakṣaṁkṛtasya 
		  		 | 
	  			
					
					भक्षंकृतयोः
					bhakṣaṁkṛtayoḥ 
		  		 | 
	  			
					
					भक्षंकृतानाम्
					bhakṣaṁkṛtānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षंकृते
					bhakṣaṁkṛte 
		  		 | 
	  			
					
					भक्षंकृतयोः
					bhakṣaṁkṛtayoḥ 
		  		 | 
	  			
					
					भक्षंकृतेषु
					bhakṣaṁkṛteṣu 
		  		 |