| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्ष्यः
					bhakṣyaḥ | 
	  			
					
					भक्ष्यौ
					bhakṣyau | 
	  			
					
					भक्ष्याः
					bhakṣyāḥ | 
	        
| Vocativo | 
					
					भक्ष्य
					bhakṣya | 
	  			
					
					भक्ष्यौ
					bhakṣyau | 
	  			
					
					भक्ष्याः
					bhakṣyāḥ | 
	        
| Acusativo | 
					
					भक्ष्यम्
					bhakṣyam | 
	  			
					
					भक्ष्यौ
					bhakṣyau | 
	  			
					
					भक्ष्यान्
					bhakṣyān | 
	        
| Instrumental | 
					
					भक्ष्येण
					bhakṣyeṇa | 
	  			
					
					भक्ष्याभ्याम्
					bhakṣyābhyām | 
	  			
					
					भक्ष्यैः
					bhakṣyaiḥ | 
	        
| Dativo | 
					
					भक्ष्याय
					bhakṣyāya | 
	  			
					
					भक्ष्याभ्याम्
					bhakṣyābhyām | 
	  			
					
					भक्ष्येभ्यः
					bhakṣyebhyaḥ | 
	        
| Ablativo | 
					
					भक्ष्यात्
					bhakṣyāt | 
	  			
					
					भक्ष्याभ्याम्
					bhakṣyābhyām | 
	  			
					
					भक्ष्येभ्यः
					bhakṣyebhyaḥ | 
	        
| Genitivo | 
					
					भक्ष्यस्य
					bhakṣyasya | 
	  			
					
					भक्ष्ययोः
					bhakṣyayoḥ | 
	  			
					
					भक्ष्याणाम्
					bhakṣyāṇām | 
	        
| Locativo | 
					
					भक्ष्ये
					bhakṣye | 
	  			
					
					भक्ष्ययोः
					bhakṣyayoḥ | 
	  			
					
					भक्ष्येषु
					bhakṣyeṣu |