Singular | Dual | Plural | |
Nominativo |
भक्ष्यः
bhakṣyaḥ |
भक्ष्यौ
bhakṣyau |
भक्ष्याः
bhakṣyāḥ |
Vocativo |
भक्ष्य
bhakṣya |
भक्ष्यौ
bhakṣyau |
भक्ष्याः
bhakṣyāḥ |
Acusativo |
भक्ष्यम्
bhakṣyam |
भक्ष्यौ
bhakṣyau |
भक्ष्यान्
bhakṣyān |
Instrumental |
भक्ष्येण
bhakṣyeṇa |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्यैः
bhakṣyaiḥ |
Dativo |
भक्ष्याय
bhakṣyāya |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्येभ्यः
bhakṣyebhyaḥ |
Ablativo |
भक्ष्यात्
bhakṣyāt |
भक्ष्याभ्याम्
bhakṣyābhyām |
भक्ष्येभ्यः
bhakṣyebhyaḥ |
Genitivo |
भक्ष्यस्य
bhakṣyasya |
भक्ष्ययोः
bhakṣyayoḥ |
भक्ष्याणाम्
bhakṣyāṇām |
Locativo |
भक्ष्ये
bhakṣye |
भक्ष्ययोः
bhakṣyayoḥ |
भक्ष्येषु
bhakṣyeṣu |