| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्ष्यभोज्यमयम्
					bhakṣyabhojyamayam 
		  		 | 
	  			
					
					भक्ष्यभोज्यमये
					bhakṣyabhojyamaye 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयानि
					bhakṣyabhojyamayāni 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्ष्यभोज्यमय
					bhakṣyabhojyamaya 
		  		 | 
	  			
					
					भक्ष्यभोज्यमये
					bhakṣyabhojyamaye 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयानि
					bhakṣyabhojyamayāni 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्ष्यभोज्यमयम्
					bhakṣyabhojyamayam 
		  		 | 
	  			
					
					भक्ष्यभोज्यमये
					bhakṣyabhojyamaye 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयानि
					bhakṣyabhojyamayāni 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्ष्यभोज्यमयेन
					bhakṣyabhojyamayena 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयाभ्याम्
					bhakṣyabhojyamayābhyām 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयैः
					bhakṣyabhojyamayaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्ष्यभोज्यमयाय
					bhakṣyabhojyamayāya 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयाभ्याम्
					bhakṣyabhojyamayābhyām 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयेभ्यः
					bhakṣyabhojyamayebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्ष्यभोज्यमयात्
					bhakṣyabhojyamayāt 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयाभ्याम्
					bhakṣyabhojyamayābhyām 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयेभ्यः
					bhakṣyabhojyamayebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्ष्यभोज्यमयस्य
					bhakṣyabhojyamayasya 
		  		 | 
	  			
					
					भक्ष्यभोज्यमययोः
					bhakṣyabhojyamayayoḥ 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयानाम्
					bhakṣyabhojyamayānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्ष्यभोज्यमये
					bhakṣyabhojyamaye 
		  		 | 
	  			
					
					भक्ष्यभोज्यमययोः
					bhakṣyabhojyamayayoḥ 
		  		 | 
	  			
					
					भक्ष्यभोज्यमयेषु
					bhakṣyabhojyamayeṣu 
		  		 |