Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्ष्यभोज्यमय bhakṣyabhojyamaya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्ष्यभोज्यमयम् bhakṣyabhojyamayam
भक्ष्यभोज्यमये bhakṣyabhojyamaye
भक्ष्यभोज्यमयानि bhakṣyabhojyamayāni
Vocativo भक्ष्यभोज्यमय bhakṣyabhojyamaya
भक्ष्यभोज्यमये bhakṣyabhojyamaye
भक्ष्यभोज्यमयानि bhakṣyabhojyamayāni
Acusativo भक्ष्यभोज्यमयम् bhakṣyabhojyamayam
भक्ष्यभोज्यमये bhakṣyabhojyamaye
भक्ष्यभोज्यमयानि bhakṣyabhojyamayāni
Instrumental भक्ष्यभोज्यमयेन bhakṣyabhojyamayena
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयैः bhakṣyabhojyamayaiḥ
Dativo भक्ष्यभोज्यमयाय bhakṣyabhojyamayāya
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयेभ्यः bhakṣyabhojyamayebhyaḥ
Ablativo भक्ष्यभोज्यमयात् bhakṣyabhojyamayāt
भक्ष्यभोज्यमयाभ्याम् bhakṣyabhojyamayābhyām
भक्ष्यभोज्यमयेभ्यः bhakṣyabhojyamayebhyaḥ
Genitivo भक्ष्यभोज्यमयस्य bhakṣyabhojyamayasya
भक्ष्यभोज्यमययोः bhakṣyabhojyamayayoḥ
भक्ष्यभोज्यमयानाम् bhakṣyabhojyamayānām
Locativo भक्ष्यभोज्यमये bhakṣyabhojyamaye
भक्ष्यभोज्यमययोः bhakṣyabhojyamayayoḥ
भक्ष्यभोज्यमयेषु bhakṣyabhojyamayeṣu