| Singular | Dual | Plural |
Nominativo |
भक्ष्यभोज्यमयम्
bhakṣyabhojyamayam
|
भक्ष्यभोज्यमये
bhakṣyabhojyamaye
|
भक्ष्यभोज्यमयानि
bhakṣyabhojyamayāni
|
Vocativo |
भक्ष्यभोज्यमय
bhakṣyabhojyamaya
|
भक्ष्यभोज्यमये
bhakṣyabhojyamaye
|
भक्ष्यभोज्यमयानि
bhakṣyabhojyamayāni
|
Acusativo |
भक्ष्यभोज्यमयम्
bhakṣyabhojyamayam
|
भक्ष्यभोज्यमये
bhakṣyabhojyamaye
|
भक्ष्यभोज्यमयानि
bhakṣyabhojyamayāni
|
Instrumental |
भक्ष्यभोज्यमयेन
bhakṣyabhojyamayena
|
भक्ष्यभोज्यमयाभ्याम्
bhakṣyabhojyamayābhyām
|
भक्ष्यभोज्यमयैः
bhakṣyabhojyamayaiḥ
|
Dativo |
भक्ष्यभोज्यमयाय
bhakṣyabhojyamayāya
|
भक्ष्यभोज्यमयाभ्याम्
bhakṣyabhojyamayābhyām
|
भक्ष्यभोज्यमयेभ्यः
bhakṣyabhojyamayebhyaḥ
|
Ablativo |
भक्ष्यभोज्यमयात्
bhakṣyabhojyamayāt
|
भक्ष्यभोज्यमयाभ्याम्
bhakṣyabhojyamayābhyām
|
भक्ष्यभोज्यमयेभ्यः
bhakṣyabhojyamayebhyaḥ
|
Genitivo |
भक्ष्यभोज्यमयस्य
bhakṣyabhojyamayasya
|
भक्ष्यभोज्यमययोः
bhakṣyabhojyamayayoḥ
|
भक्ष्यभोज्यमयानाम्
bhakṣyabhojyamayānām
|
Locativo |
भक्ष्यभोज्यमये
bhakṣyabhojyamaye
|
भक्ष्यभोज्यमययोः
bhakṣyabhojyamayayoḥ
|
भक्ष्यभोज्यमयेषु
bhakṣyabhojyamayeṣu
|