| Singular | Dual | Plural |
Nominativo |
भक्षाली
bhakṣālī
|
भक्षाल्यौ
bhakṣālyau
|
भक्षाल्यः
bhakṣālyaḥ
|
Vocativo |
भक्षालि
bhakṣāli
|
भक्षाल्यौ
bhakṣālyau
|
भक्षाल्यः
bhakṣālyaḥ
|
Acusativo |
भक्षालीम्
bhakṣālīm
|
भक्षाल्यौ
bhakṣālyau
|
भक्षालीः
bhakṣālīḥ
|
Instrumental |
भक्षाल्या
bhakṣālyā
|
भक्षालीभ्याम्
bhakṣālībhyām
|
भक्षालीभिः
bhakṣālībhiḥ
|
Dativo |
भक्षाल्यै
bhakṣālyai
|
भक्षालीभ्याम्
bhakṣālībhyām
|
भक्षालीभ्यः
bhakṣālībhyaḥ
|
Ablativo |
भक्षाल्याः
bhakṣālyāḥ
|
भक्षालीभ्याम्
bhakṣālībhyām
|
भक्षालीभ्यः
bhakṣālībhyaḥ
|
Genitivo |
भक्षाल्याः
bhakṣālyāḥ
|
भक्षाल्योः
bhakṣālyoḥ
|
भक्षालीनाम्
bhakṣālīnām
|
Locativo |
भक्षाल्याम्
bhakṣālyām
|
भक्षाल्योः
bhakṣālyoḥ
|
भक्षालीषु
bhakṣālīṣu
|