Sanskrit tools

Sanskrit declension


Declension of भक्षाली bhakṣālī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भक्षाली bhakṣālī
भक्षाल्यौ bhakṣālyau
भक्षाल्यः bhakṣālyaḥ
Vocative भक्षालि bhakṣāli
भक्षाल्यौ bhakṣālyau
भक्षाल्यः bhakṣālyaḥ
Accusative भक्षालीम् bhakṣālīm
भक्षाल्यौ bhakṣālyau
भक्षालीः bhakṣālīḥ
Instrumental भक्षाल्या bhakṣālyā
भक्षालीभ्याम् bhakṣālībhyām
भक्षालीभिः bhakṣālībhiḥ
Dative भक्षाल्यै bhakṣālyai
भक्षालीभ्याम् bhakṣālībhyām
भक्षालीभ्यः bhakṣālībhyaḥ
Ablative भक्षाल्याः bhakṣālyāḥ
भक्षालीभ्याम् bhakṣālībhyām
भक्षालीभ्यः bhakṣālībhyaḥ
Genitive भक्षाल्याः bhakṣālyāḥ
भक्षाल्योः bhakṣālyoḥ
भक्षालीनाम् bhakṣālīnām
Locative भक्षाल्याम् bhakṣālyām
भक्षाल्योः bhakṣālyoḥ
भक्षालीषु bhakṣālīṣu